B 352-21 Vāsiṣṭhasiddhānta

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 352/21
Title: Vāsiṣṭhasiddhānta
Dimensions: 24.6 x 13 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4560
Remarks:


Reel No. B 352-21 Inventory No. 85676

Title Vasiṣṭhasiddhānta

Author Vaśiṣṭha

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 24.5 x 13.0 cm

Folios 5

Lines per Folio 11

Foliation figures on the verso, in the upperleft-hand margin under the marginal title va.si. and in the lower right-hand magin under the word rāma

Place of Deposit NAK

Accession No. 5/4560

Manuscript Features

MS holds chapters up to the golādhikāraḥ paṃcamaḥ

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

aṇimādiguṇādhāram apratarkyam agocaraṃ

nirguṇaṃ niravadyaṃ taṃ namāmi brahmasarvagaṃ 1

svārociṣamanorādyayugādau munisattamaḥ

agraṇyo yam abhavan māṃḍavyo mahato mahān 2 (!)

grahanakṣatrasaṃjñānaṃ jijñāsur jñānam uttamaṃ

upāgaman muniśreṣṭaṃ(!) vasiṣṭam(!) idaṃ abravīt 3

taṃ brahmatanayaṃ sṛṣṭischitināśānakāraṇaṃ

tattvajñānam ahaṃ jñātuṃ grahanakṣatrasaṃbhavaṃ 4 (fol. 1v1–4)

End

saptarṣimaṃḍalāni syuḥ kṣepavṛttāni saḍvidhā

saptadṛkkṣepavṛttāni tadvat(!) dṛṅmaṇḍalāni ca 12

ṣaṭsvāhorātravṛttāni vadhvā gurumukhoditaṃ

vilokya bhagrahādīni vadet sarvaṃ śubhāśubhaṃ 13

ya idaṃ śṛṇuyād bhaktyā paṭhed vā susamāhitaḥ

grahalokam avāpnoti sarvanirmuktakilviṣaḥ (!)14 (fol. 5r10–5v2)

Colophon

iti śrīvasiṣṭa(!)siddhāṃte golādhikāraḥ paṃcamaḥ 5 || (fol. 5v2)

Microfilm Details

Reel No. B 352/21

Date of Filming 06-10-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 21-04-2008

Bibliography