B 352-21 Vāsiṣṭhasiddhānta
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 352/21
Title: Vāsiṣṭhasiddhānta
Dimensions: 24.6 x 13 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/4560
Remarks:
Reel No. B 352-21 Inventory No. 85676
Title Vasiṣṭhasiddhānta
Author Vaśiṣṭha
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 24.5 x 13.0 cm
Folios 5
Lines per Folio 11
Foliation figures on the verso, in the upperleft-hand margin under the marginal title va.si. and in the lower right-hand magin under the word rāma
Place of Deposit NAK
Accession No. 5/4560
Manuscript Features
MS holds chapters up to the golādhikāraḥ paṃcamaḥ
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
aṇimādiguṇādhāram apratarkyam agocaraṃ
nirguṇaṃ niravadyaṃ taṃ namāmi brahmasarvagaṃ 1
svārociṣamanorādyayugādau munisattamaḥ
agraṇyo yam abhavan māṃḍavyo mahato mahān 2 (!)
grahanakṣatrasaṃjñānaṃ jijñāsur jñānam uttamaṃ
upāgaman muniśreṣṭaṃ(!) vasiṣṭam(!) idaṃ abravīt 3
taṃ brahmatanayaṃ sṛṣṭischitināśānakāraṇaṃ
tattvajñānam ahaṃ jñātuṃ grahanakṣatrasaṃbhavaṃ 4 (fol. 1v1–4)
End
saptarṣimaṃḍalāni syuḥ kṣepavṛttāni saḍvidhā
saptadṛkkṣepavṛttāni tadvat(!) dṛṅmaṇḍalāni ca 12
ṣaṭsvāhorātravṛttāni vadhvā gurumukhoditaṃ
vilokya bhagrahādīni vadet sarvaṃ śubhāśubhaṃ 13
ya idaṃ śṛṇuyād bhaktyā paṭhed vā susamāhitaḥ
grahalokam avāpnoti sarvanirmuktakilviṣaḥ (!)14 (fol. 5r10–5v2)
Colophon
iti śrīvasiṣṭa(!)siddhāṃte golādhikāraḥ paṃcamaḥ 5 || (fol. 5v2)
Microfilm Details
Reel No. B 352/21
Date of Filming 06-10-1972
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 21-04-2008
Bibliography